सीधे मुख्य सामग्री पर जाएं

संदेश

सितंबर, 2021 की पोस्ट दिखाई जा रही हैं

Hanuman Chalisa Sanskrit Transation - श्री हनुमान चालीसा संस्कृतानुवादः

Hanuman Chalisa Sanskrit Transation - श्री हनुमान चालीसा संस्कृतानुवादः अथ  श्रीहनुमानचालीसासंस्कृतानुवादः   श्री हनुमान चालीसा संस्कृतानुवादः   श्री गुरु चरण सरोज रज निज मनु मुकुरु सुधारि I  बरनऊं रघुवर बिमल जसु जो दायकु फल चारि II१ II हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा I फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि II  बुद्धिहीन तनु जानिकै सुमिरौं पवन-कुमार I  बल बुद्धि विद्या देहु मोहि हरहु क्लेश विकार II२II स्मरामि तुभ्यम् पवनस्य पुत्रम् बलेन रिक्तो मतिहीनदासः I दूरीकरोतु सकलं च दुःखम् विद्यां बलं बुद्धिमपि प्रयच्छ II जय हनुमान ज्ञान गुणसागर जय कपीस तिहुँ लोक उजागर I जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणागरः जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् I राम दूत अतुलित बल धामाअन्जनि पुत्र पवनसुत नामा II३II दूतः कोशलराजस्य शक्तिमांश्च न तत्समः I अञ्जना जननी यस्य देवो वायुः पिता स्वयम् II  महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी I हे वज्राङ्ग महावीर त्वमेव च सुविक्रमः कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः I कंचन बरन बि...